वांछित मन्त्र चुनें

क्रत्व॒ इत्पू॒र्णमु॒दरं॑ तु॒रस्या॑स्ति विध॒तः । वृ॒त्र॒घ्नः सो॑म॒पाव्न॑: ॥

अंग्रेज़ी लिप्यंतरण

kratva it pūrṇam udaraṁ turasyāsti vidhataḥ | vṛtraghnaḥ somapāvnaḥ ||

पद पाठ

क्रत्वः॑ । इत् । पू॒र्णम् । उ॒दर॑म् । तु॒रस्य॑ । अ॒स्ति॒ । वि॒ध॒तः । वृ॒त्र॒ऽघ्नः । सो॒म॒ऽपाव्नः॑ ॥ ८.७८.७

ऋग्वेद » मण्डल:8» सूक्त:78» मन्त्र:7 | अष्टक:6» अध्याय:5» वर्ग:32» मन्त्र:2 | मण्डल:8» अनुवाक:8» मन्त्र:7


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (इन्द्र) हे सर्वद्रष्टा सर्वरक्षक महेश ! त्वद्भिन्न कोई भी (वृधीकः) अभ्युदयवर्धक (नकीम्) नहीं है, (ते) तुझसे बढ़कर कोई भी (सुसाः+न) नाना पदार्थों का विभाग करनेवाला नहीं (उत) और (न+सुदाः) न कोई सुदाता है। (शूर) हे शूर ! (त्वत्+अन्यः) तुझसे बढ़कर (वाघतः) धार्मिक पुरुषों का नेता नहीं ॥४॥
भावार्थभाषाः - ईश्वर से बढ़कर कोई जीव नहीं, अतः वही उपास्यदेव है ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! त्वदन्यः कश्चित्। वृधीकः=वर्धयिता। नकीम्=नैवास्ति। ते=त्वत्तोऽन्यः। सुसाः=सुष्ठु संभक्ता नैवास्ति। उत=अपि च। सुदाः=सुष्ठु दाता नैव। हे शूर ! त्वत्=त्वत्तः। अन्यः। वाघतः=धार्मिकस्य पुरुषस्य नेता नास्ति। अतो ममापि प्रार्थनां शृणु ॥४॥